A 623-14 Yajñavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 623/14
Title: Yajñavidhi
Dimensions: 28.5 x 16 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/411
Remarks: A 1246/8
Reel No. A 623-14 Inventory No.: 82528
Title #Vāpīprāsādakalaśadhvajārohaṇayajñavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State Complete
Size 28.5 x 16 cm
Folios 25
Lines per Folio 7
Foliation figures in the middle of the right-hand margin on the verso
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/ 411
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ yathākarmma kuryyāt ||
vidhithyaṃ yajña yāya ||
caru sādhana || ghṛtāhuti || tilāhuti || (2) kalaśa pratiṣṭhā || saṃkhyāhuti || mūladvālasa, deva laṃ soya || dīpa loharakṣā (3) ārati ||
maṇḍapasya īśane || snāna maṇḍapaṃ kārayet || ||
patavāsana cava(4)kī coya || thvanaṃpi aṣṭapatra padma coyāva kalasa boya || kalasa goḍa 12 || pū(5)rvva kalasasa taya || puṣpanāga || padmanāga || hera || muti || sūryyakānti || candrakā(6)nti || pura || phaṭika || thvate pūrvva kalasasa || ||
(fol. 1v1–6)
«Extracts:»
paṃcābhiṣekana luya || ||
tāya, eḍamāḍhe, akṣata, se, svāna, mādhe (5) devasakeṃ gajuriśaṃ mūlamantrana luya || || mūrtti kalasanaṃ mūlamantraṇa luya || || (6)
thvanaṃri dhvajā chāyāva kutiṃ haya yajamānana candramaṇḍala jonakāva phayake || || tha(7)nā yajamāna īśānakonasa vāṅāva, dhvajā co thajonakāva detarppaṇa(!) pitṛtarppa(23v1)ṇa mālako yācake || || thvanaṃli, deva agra vāṅāva yajamānana dhvajā dutayake || vā(2)kya ||
etat dhvajā dānaṃ dātavyaṃ ||
kuśa tila jala ali dhvajā jonakāva taya || || (fols 23r4–23v2)
End
mānavagotra yajamānasya śrīśrījayabhūpatīndramalladeva(7)varmmaṇaḥ śrī 3 sveṣṭadevatā prītikāmanayā vāpīvarttijalavindu samasaṃkhya śatasa(25r1)māvacchinna svarggalokamahitatva kṣutpipāśārahitatva parārddhadvayāvacchinna vi(2)vidhabhogyabhāgitvam amuṃ vāpi varuṇadaivataṃ sarvvabhūtebhyo dātum aham utsṛjet || || (3)
punaḥ kuśatilajalānyādāya tarppayet ||
brahmāviṣṇuś ca rudraś ca bhavānī kamalā (4) ratiḥ ||
indrādyā lokapālāś ca guruvo mantradevatāḥ |
siddharṣināgāyoginya(5)ḥ, sarvvāmaragaṇas tathā ||
ramantu sarvvadevāś ca jaladānena sarvvadā |
pitaraḥ saptago(6)trāś ca, mātṛpakṣāś ca saptame ||
jaladānena tṛptantu snānapānāvagāhanaiḥ |
sarvvabhū(7)tebhya utsṛṣṭaṃ, mayaitājjalam ūrjjitaṃ |
ramantu sarvvabhūtāni snānapānāvagāhanaiḥ | (25v1)
sāmānyaṃ sarvvabhūtebhyo, mayā dattam idaṃ jalaṃ ||
ramantu sarvvabhūtāni snānapānāva(2)gāhanaiḥ || ||
thanā gurutarppaṇa devatarppaṇa yāya || pitṛtarppeṇa mālako yāya || u(3)paryyarśanaṃ || || devadevī pratiṣṭhā || || devārccanaṃ || devabhukti āhuti || pūrvvavat ca(4)ruhoma || grahayā mūlamantra || jidola yāya || 10000 || grahayā samidha thava 2 na ślo(5)ka thva 2 na || || pehnu jurasā saṃkhyāhuti || svahnuna jidola khāṅāva yāya || 10000 || (6) rātriyā chu juro o karma yāya || || pehnu julasā chapora vīrajāga yāya māla || || (7)
hnithaṃ thvate dhāre yāya || || (fols. 24v6–25v7)
Colophon
(fol. )
Microfilm Details
Reel No. A 623/14
Date of Filming 0909-1973
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by JM/KT
Date 04-05-2007
Bibliography