A 623-14 Yajñavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 623/14
Title: Yajñavidhi
Dimensions: 28.5 x 16 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/411
Remarks: A 1246/8


Reel No. A 623-14 Inventory No.: 82528

Title #Vāpīprāsādakalaśadhvajārohaṇayajñavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Complete

Size 28.5 x 16 cm

Folios 25

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/ 411

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ yathākarmma kuryyāt ||

vidhithyaṃ yajña yāya ||

caru sādhana || ghṛtāhuti || tilāhuti || (2) kalaśa pratiṣṭhā || saṃkhyāhuti || mūladvālasa, deva laṃ soya || dīpa loharakṣā (3) ārati ||

maṇḍapasya īśane || snāna maṇḍapaṃ kārayet ||     ||

patavāsana cava(4)kī coya || thvanaṃpi aṣṭapatra padma coyāva kalasa boya || kalasa goḍa 12 || pū(5)rvva kalasasa taya || puṣpanāga || padmanāga || hera || muti || sūryyakānti || candrakā(6)nti || pura || phaṭika || thvate pūrvva kalasasa ||  ||

(fol. 1v1–6)

«Extracts:»

paṃcābhiṣekana luya ||     ||

tāya, eḍamāḍhe, akṣata, se, svāna, mādhe (5) devasakeṃ gajuriśaṃ mūlamantrana luya ||     || mūrtti kalasanaṃ mūlamantraṇa luya ||     || (6)

thvanaṃri dhvajā chāyāva kutiṃ haya yajamānana candramaṇḍala jonakāva phayake ||     || tha(7)nā yajamāna īśānakonasa vāṅāva, dhvajā co thajonakāva detarppaṇa(!) pitṛtarppa(23v1)ṇa mālako yācake ||     || thvanaṃli, deva agra vāṅāva yajamānana dhvajā dutayake || vā(2)kya ||

etat dhvajā dānaṃ dātavyaṃ ||

kuśa tila jala ali dhvajā jonakāva taya ||     || (fols 23r4–23v2)

End

mānavagotra yajamānasya śrīśrījayabhūpatīndramalladeva(7)varmmaṇaḥ śrī 3 sveṣṭadevatā prītikāmanayā vāpīvarttijalavindu samasaṃkhya śatasa(25r1)māvacchinna svarggalokamahitatva kṣutpipāśārahitatva parārddhadvayāvacchinna vi(2)vidhabhogyabhāgitvam amuṃ vāpi varuṇadaivataṃ sarvvabhūtebhyo dātum aham utsṛjet ||     || (3)

punaḥ kuśatilajalānyādāya tarppayet ||

brahmāviṣṇuś ca rudraś ca bhavānī kamalā (4) ratiḥ ||

indrādyā lokapālāś ca guruvo mantradevatāḥ |

siddharṣināgāyoginya(5)ḥ, sarvvāmaragaṇas tathā ||

ramantu sarvvadevāś ca jaladānena sarvvadā |

pitaraḥ saptago(6)trāś ca, mātṛpakṣāś ca saptame ||

jaladānena tṛptantu snānapānāvagāhanaiḥ |

sarvvabhū(7)tebhya utsṛṣṭaṃ, mayaitājjalam ūrjjitaṃ |

ramantu sarvvabhūtāni snānapānāvagāhanaiḥ | (25v1)

sāmānyaṃ sarvvabhūtebhyo, mayā dattam idaṃ jalaṃ ||

ramantu sarvvabhūtāni snānapānāva(2)gāhanaiḥ ||     ||

thanā gurutarppaṇa devatarppaṇa yāya || pitṛtarppeṇa mālako yāya || u(3)paryyarśanaṃ ||     || devadevī pratiṣṭhā ||     || devārccanaṃ || devabhukti āhuti || pūrvvavat ca(4)ruhoma || grahayā mūlamantra || jidola yāya || 10000 || grahayā samidha thava 2 na ślo(5)ka thva 2 na ||     || pehnu jurasā saṃkhyāhuti || svahnuna jidola khāṅāva yāya || 10000 || (6) rātriyā chu juro o karma yāya ||     || pehnu julasā chapora vīrajāga yāya māla ||     || (7)

hnithaṃ thvate dhāre yāya ||     || (fols. 24v6–25v7)

Colophon

(fol. )

Microfilm Details

Reel No. A 623/14

Date of Filming 0909-1973

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 04-05-2007

Bibliography